الفصل 12, Slok 16
Text
anapekSaH zucirdakSa udAsIno gatavyathaH | sarvArambhaparityAgI yo madbhaktaH sa me priyaH ||12-16||
Transliteration
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||
Meanings
12.16 He who is free from desires, who is pure, expert, indifferent and free from agony, who has renounced every undertaking - he is dear to Me. - Adi