Language
© 2025 natured.in

الفصل 18, Slok 15

Text

zarIravAGmanobhiryatkarma prArabhate naraH | nyAyyaM vA viparItaM vA paJcaite tasya hetavaH ||18-15||

Transliteration

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

Meanings

18.15 For whatever action a man undertakes by his body, speech and mind, whether right or wrong, i.e., enjoined or forbidden by the Sastras, the following five are its causes: - Adi