Language
© 2025 natured.in

الفصل 18, Slok 31

Text

yayA dharmamadharmaM ca kAryaM cAkAryameva ca | ayathAvatprajAnAti buddhiH sA pArtha rAjasI ||18-31||

Transliteration

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||

Meanings

18.31 The Buddhi which gives an erroneous knowledge of Dharma and Adharma (its opposite) and also of what ought to be done and what ought not to be done, O Arjuna, is Rajasika. - Adi