Language
© 2025 natured.in

الفصل 5, Slok 4

Text

sAGkhyayogau pRthagbAlAH pravadanti na paNDitAH | ekamapyAsthitaH samyagubhayorvindate phalam ||5-4||

Transliteration

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

Meanings

5.4 Children, not the learned, speak of Sankhya (Jnana Yoga) and Yoga (Karma Yoga) as distinct; he who is firmly set in one, attans the fruit of both. - Adi