الفصل 6, Slok 13
Text
samaM kAyazirogrIvaM dhArayannacalaM sthiraH | samprekSya nAsikAgraM svaM dizazcAnavalokayan ||6-13||
Transliteration
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||
Meanings
6.13 Holding the trunk, head and neck erect, motionless and steady, gazing at the tip of the nose, and looking not in any direction; - Adi