অধ্যায় 16, Slok 17

Text

আত্মসম্ভাবিতাঃ স্তব্ধা ধনমানমদান্বিতাঃ | যজন্তে নামযজ্ঞৈস্তে দম্ভেনাবিধিপূর্বকম্ ||১৬-১৭||

Transliteration

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

Meanings

16.17 Self-conceited, self-sufficient, possessed of the intoxication of wealth and pride, they perform sacrifices in name only, with ostentation and not according to the injunctions of the Sastras. - Adi