অধ্যায় 16, Slok 9
Text
এতাং দৃষ্টিমবষ্টভ্য নষ্টাত্মানোঽল্পবুদ্ধযঃ | প্রভবন্ত্যুগ্রকর্মাণঃ ক্ষযায জগতোঽহিতাঃ ||১৬-৯||
Transliteration
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||
Meanings
16.9 Holding this view, these men of lost souls and fele understanding do cruel deeds for the destruction of the world. - Adi