অধ্যায় 18, Slok 78
Text
যত্র যোগেশ্বরঃ কৃষ্ণো যত্র পার্থো ধনুর্ধরঃ | তত্র শ্রীর্বিজযো ভূতির্ধ্রুবা নীতির্মতির্মম ||১৮-৭৮||
Transliteration
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||
Meanings
18.78 Wherever there is Sri Krsna, the Lord of Yoga, and Arjuna the archer, there are ever fortune, victory, wealth and sound morality. This is my firm conviction. - Adi