অধ্যায় 2, Slok 62

Text

ধ্যাযতো বিষযান্পুংসঃ সঙ্গস্তেষূপজাযতে | সঙ্গাত্সঞ্জাযতে কামঃ কামাত্ক্রোধোঽভিজাযতে ||২-৬২||

Transliteration

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

Meanings

2.62 To a man thinking about sense-objects, there arises attachment to them; form attachment arises desire, from desire arises anger; - Adi