অধ্যায় 3, Slok 18
Text
নৈব তস্য কৃতেনার্থো নাকৃতেনেহ কশ্চন | ন চাস্য সর্বভূতেষু কশ্চিদর্থব্যপাশ্রযঃ ||৩-১৮||
Transliteration
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
Meanings
3.18 He has no purpose to gain by work done or left undone, nor has he to rely on any end. - Adi