Language
© 2025 natured.in

Chapter 11, Slok 35

Text

saJjaya uvAca | etacchrutvA vacanaM kezavasya kRtAJjalirvepamAnaH kirITI | namaskRtvA bhUya evAha kRSNaM sagadgadaM bhItabhItaH praNamya ||11-35||

Transliteration

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

Meanings

11.35 Sanjaya said Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, and trembling, he spoke to Krsna in a choked voice. - Adi