Language
© 2025 natured.in

Chapter 11, Slok 46

Text

kirITinaM gadinaM cakrahastaM icchAmi tvAM draSTumahaM tathaiva | tenaiva rUpeNa caturbhujena sahasrabAho bhava vizvamUrte ||11-46||

Transliteration

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||

Meanings

11.46 I wish to see You ever as before, with crown and with mace and discus in hand. Assume again that four-armed shape, O Thou the thosand armed, of Universal Form! - Adi