Language
© 2025 natured.in

Chapter 14, Slok 12

Text

lobhaH pravRttirArambhaH karmaNAmazamaH spRhA | rajasyetAni jAyante vivRddhe bharatarSabha ||14-12||

Transliteration

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

Meanings

14.12 Greed, activity, undertaking of work, unrest and longing - these arise, O Arjuna, when Rajas prevails. - Adi