Chapter 18, Slok 2
Text
zrIbhagavAnuvAca | kAmyAnAM karmaNAM nyAsaM saMnyAsaM kavayo viduH | sarvakarmaphalatyAgaM prAhustyAgaM vicakSaNAH ||18-2||
Transliteration
śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||
Meanings
18.2 The Lord said The sages hold that Sannyasa is the giving up of all works which are motivated by desire. The wise declare Tyaga to be the abandonment of fruits of all works. - Adi