Language
© 2025 natured.in

Chapter 6, Slok 2

Text

yaM saMnyAsamiti prAhuryogaM taM viddhi pANDava | na hyasaMnyastasaGkalpo yogI bhavati kazcana ||6-2||

Transliteration

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||

Meanings

6.2 That which is called Sannyasa (Jnana Yoga), know that to be Yoga (Karma Yoga), O Arjuna. For (among Karma Yogins) no one whose delusive identification of the body with the self is not abandoned, becomes a true Karma Yogin. - Adi