arjuna uvAca | ye zAstravidhimutsRjya yajante zraddhayAnvitAH | teSAM niSThA tu kA kRSNa sattvamAho rajastamaH ||17-1||
arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||
zrIbhagavAnuvAca | trividhA bhavati zraddhA dehinAM sA svabhAvajA | sAttvikI rAjasI caiva tAmasI ceti tAM zRNu ||17-2||
śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||
sattvAnurUpA sarvasya zraddhA bhavati bhArata | zraddhAmayo'yaM puruSo yo yacchraddhaH sa eva saH ||17-3||
sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||
yajante sAttvikA devAnyakSarakSAMsi rAjasAH | pretAnbhUtagaNAMzcAnye yajante tAmasA janAH ||17-4||
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||
azAstravihitaM ghoraM tapyante ye tapo janAH | dambhAhaMkArasaMyuktAH kAmarAgabalAnvitAH ||17-5||
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||
karSayantaH zarIrasthaM bhUtagrAmamacetasaH | mAM caivAntaHzarIrasthaM tAnviddhyAsuranizcayAn ||17-6||
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||
AhArastvapi sarvasya trividho bhavati priyaH | yajJastapastathA dAnaM teSAM bhedamimaM zRNu ||17-7||
āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||
AyuHsattvabalArogyasukhaprItivivardhanAH | rasyAH snigdhAH sthirA hRdyA AhArAH sAttvikapriyAH ||17-8||
āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||
kaTvamlalavaNAtyuSNatIkSNarUkSavidAhinaH | AhArA rAjasasyeSTA duHkhazokAmayapradAH ||17-9||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||
yAtayAmaM gatarasaM pUti paryuSitaM ca yat | ucchiSTamapi cAmedhyaM bhojanaM tAmasapriyam ||17-10||
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||
aphalAGkSibhiryajJo vidhidRSTo ya ijyate | yaSTavyameveti manaH samAdhAya sa sAttvikaH ||17-11||
aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||
abhisandhAya tu phalaM dambhArthamapi caiva yat | ijyate bharatazreSTha taM yajJaM viddhi rAjasam ||17-12||
abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||
vidhihInamasRSTAnnaM mantrahInamadakSiNam | zraddhAvirahitaM yajJaM tAmasaM paricakSate ||17-13||
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||
devadvijaguruprAjJapUjanaM zaucamArjavam | brahmacaryamahiMsA ca zArIraM tapa ucyate ||17-14||
devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||
anudvegakaraM vAkyaM satyaM priyahitaM ca yat | svAdhyAyAbhyasanaM caiva vAGmayaM tapa ucyate ||17-15||
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||
manaH prasAdaH saumyatvaM maunamAtmavinigrahaH | bhAvasaMzuddhirityetattapo mAnasamucyate ||17-16||
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||
zraddhayA parayA taptaM tapastattrividhaM naraiH | aphalAkAGkSibhiryuktaiH sAttvikaM paricakSate ||17-17||
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||
satkAramAnapUjArthaM tapo dambhena caiva yat | kriyate tadiha proktaM rAjasaM calamadhruvam ||17-18||
satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||
mUDhagrAheNAtmano yatpIDayA kriyate tapaH | parasyotsAdanArthaM vA tattAmasamudAhRtam ||17-19||
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||
dAtavyamiti yaddAnaM dIyate'nupakAriNe | deze kAle ca pAtre ca taddAnaM sAttvikaM smRtam ||17-20||
dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||
yattu pratyupakArArthaM phalamuddizya vA punaH | dIyate ca parikliSTaM taddAnaM rAjasaM smRtam ||17-21||
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||
adezakAle yaddAnamapAtrebhyazca dIyate | asatkRtamavajJAtaM tattAmasamudAhRtam ||17-22||
adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||
OMtatsaditi nirdezo brahmaNastrividhaH smRtaH | brAhmaNAstena vedAzca yajJAzca vihitAH purA ||17-23||
OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||
tasmAdomityudAhRtya yajJadAnatapaHkriyAH | pravartante vidhAnoktAH satataM brahmavAdinAm ||17-24||
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||
tadityanabhisandhAya phalaM yajJatapaHkriyAH | dAnakriyAzca vividhAH kriyante mokSakAGkSibhiH ||17-25||
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||
sadbhAve sAdhubhAve ca sadityetatprayujyate | prazaste karmaNi tathA sacchabdaH pArtha yujyate ||17-26||
sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||
yajJe tapasi dAne ca sthitiH saditi cocyate | karma caiva tadarthIyaM sadityevAbhidhIyate ||17-27||
yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||
azraddhayA hutaM dattaM tapastaptaM kRtaM ca yat | asadityucyate pArtha na ca tatpretya no iha ||17-28||
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde zraddhAtrayavibhAgayogo nAma saptadazo'dhyAyaH ||17||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo.adhyāyaḥ ||17-29||