saJjaya uvAca | taM tathA kRpayAviSTamazrupUrNAkulekSaNam | viSIdantamidaM vAkyamuvAca madhusUdanaH ||2-1||
sañjaya uvāca . taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam . viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1||
zrIbhagavAnuvAca | kutastvA kazmalamidaM viSame samupasthitam | anAryajuSTamasvargyamakIrtikaramarjuna ||2-2||
śrībhagavānuvāca . kutastvā kaśmalamidaṃ viṣame samupasthitam . anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2||
klaibyaM mA sma gamaH pArtha naitattvayyupapadyate | kSudraM hRdayadaurbalyaM tyaktvottiSTha parantapa ||2-3||
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate . kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3||
arjuna uvAca | kathaM bhISmamahaM saGkhye droNaM ca madhusUdana | iSubhiH pratiyotsyAmi pUjArhAvarisUdana ||2-4||
arjuna uvāca . kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4||
gurUnahatvA hi mahAnubhAvAn zreyo bhoktuM bhaikSyamapIha loke | hatvArthakAmAMstu gurUnihaiva bhuJjIya bhogAn rudhirapradigdhAn ||2-5||
gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke . hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5||
na caitadvidmaH kataranno garIyo yadvA jayema yadi vA no jayeyuH | yAneva hatvA na jijIviSAmas- te'vasthitAH pramukhe dhArtarASTrAH ||2-6||
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||
kArpaNyadoSopahatasvabhAvaH pRcchAmi tvAM dharmasammUDhacetAH | yacchreyaH syAnnizcitaM brUhi tanme ziSyaste'haM zAdhi mAM tvAM prapannam ||2-7||
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||
na hi prapazyAmi mamApanudyAd yacchokamucchoSaNamindriyANAm | avApya bhUmAvasapatnamRddhaM rAjyaM surANAmapi cAdhipatyam ||2-8||
na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||
saJjaya uvAca | evamuktvA hRSIkezaM guDAkezaH parantapa | na yotsya iti govindamuktvA tUSNIM babhUva ha ||2-9||
sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||
tamuvAca hRSIkezaH prahasanniva bhArata | senayorubhayormadhye viSIdantamidaM vacaH ||2-10||
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||
zrIbhagavAnuvAca | azocyAnanvazocastvaM prajJAvAdAMzca bhASase | gatAsUnagatAsUMzca nAnuzocanti paNDitAH ||2-11||
śrībhagavānuvāca . aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase . gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11||
na tvevAhaM jAtu nAsaM na tvaM neme janAdhipAH | na caiva na bhaviSyAmaH sarve vayamataH param ||2-12||
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||
dehino'sminyathA dehe kaumAraM yauvanaM jarA | tathA dehAntaraprAptirdhIrastatra na muhyati ||2-13||
dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13||
mAtrAsparzAstu kaunteya zItoSNasukhaduHkhadAH | AgamApAyino'nityAstAMstitikSasva bhArata ||2-14||
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14||
yaM hi na vyathayantyete puruSaM puruSarSabha | samaduHkhasukhaM dhIraM so'mRtatvAya kalpate ||2-15||
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha . samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15||
nAsato vidyate bhAvo nAbhAvo vidyate sataH | ubhayorapi dRSTo'ntastvanayostattvadarzibhiH ||2-16||
nāsato vidyate bhāvo nābhāvo vidyate sataḥ . ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16||
avinAzi tu tadviddhi yena sarvamidaM tatam | vinAzamavyayasyAsya na kazcitkartumarhati ||2-17||
avināśi tu tadviddhi yena sarvamidaṃ tatam . vināśamavyayasyāsya na kaścitkartumarhati ||2-17||
antavanta ime dehA nityasyoktAH zarIriNaH | anAzino'prameyasya tasmAdyudhyasva bhArata ||2-18||
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||
ya enaM vetti hantAraM yazcainaM manyate hatam | ubhau tau na vijAnIto nAyaM hanti na hanyate ||2-19||
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||
na jAyate mriyate vA kadAcin nAyaM bhUtvA bhavitA vA na bhUyaH | ajo nityaH zAzvato'yaM purANo na hanyate hanyamAne zarIre ||2-20||
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||
vedAvinAzinaM nityaM ya enamajamavyayam | kathaM sa puruSaH pArtha kaM ghAtayati hanti kam ||2-21||
vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||
vAsAMsi jIrNAni yathA vihAya navAni gRhNAti naro'parANi | tathA zarIrANi vihAya jIrNA- nyanyAni saMyAti navAni dehI ||2-22||
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi . tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22||
nainaM chindanti zastrANi nainaM dahati pAvakaH | na cainaM kledayantyApo na zoSayati mArutaH ||2-23||
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ . na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23||
acchedyo'yamadAhyo'yamakledyo'zoSya eva ca | nityaH sarvagataH sthANuracalo'yaM sanAtanaH ||2-24||
acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||
avyakto'yamacintyo'yamavikAryo'yamucyate | tasmAdevaM viditvainaM nAnuzocitumarhasi ||2-25||
avyakto.ayamacintyo.ayamavikāryo.ayamucyate . tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25||
atha cainaM nityajAtaM nityaM vA manyase mRtam | tathApi tvaM mahAbAho naivaM zocitumarhasi ||2-26||
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26||
jAtasya hi dhruvo mRtyurdhruvaM janma mRtasya ca | tasmAdaparihArye'rthe na tvaM zocitumarhasi ||2-27||
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||
avyaktAdIni bhUtAni vyaktamadhyAni bhArata | avyaktanidhanAnyeva tatra kA paridevanA ||2-28||
avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||
Azcaryavatpazyati kazcidena- mAzcaryavadvadati tathaiva cAnyaH | AzcaryavaccainamanyaH zRNoti zrutvApyenaM veda na caiva kazcit ||2-29||
āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||
dehI nityamavadhyo'yaM dehe sarvasya bhArata | tasmAtsarvANi bhUtAni na tvaM zocitumarhasi ||2-30||
dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata . tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30||
svadharmamapi cAvekSya na vikampitumarhasi | dharmyAddhi yuddhAcchreyo'nyatkSatriyasya na vidyate ||2-31||
svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||
yadRcchayA copapannaM svargadvAramapAvRtam | sukhinaH kSatriyAH pArtha labhante yuddhamIdRzam ||2-32||
yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||
atha cettvamimaM dharmyaM saMgrAmaM na kariSyasi | tataH svadharmaM kIrtiM ca hitvA pApamavApsyasi ||2-33||
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33||
akIrtiM cApi bhUtAni kathayiSyanti te'vyayAm | sambhAvitasya cAkIrtirmaraNAdatiricyate ||2-34||
akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām . sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34||
bhayAdraNAduparataM maMsyante tvAM mahArathAH | yeSAM ca tvaM bahumato bhUtvA yAsyasi lAghavam ||2-35||
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35||
avAcyavAdAMzca bahUnvadiSyanti tavAhitAH | nindantastava sAmarthyaM tato duHkhataraM nu kim ||2-36||
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||
hato vA prApsyasi svargaM jitvA vA bhokSyase mahIm | tasmAduttiSTha kaunteya yuddhAya kRtanizcayaH ||2-37||
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||
sukhaduHkhe same kRtvA lAbhAlAbhau jayAjayau | tato yuddhAya yujyasva naivaM pApamavApsyasi ||2-38||
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||
eSA te'bhihitA sAGkhye buddhiryoge tvimAM zRNu | buddhyA yukto yayA pArtha karmabandhaM prahAsyasi ||2-39||
eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39||
nehAbhikramanAzo'sti pratyavAyo na vidyate | svalpamapyasya dharmasya trAyate mahato bhayAt ||2-40||
nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||
vyavasAyAtmikA buddhirekeha kurunandana | bahuzAkhA hyanantAzca buddhayo'vyavasAyinAm ||2-41||
vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||
yAmimAM puSpitAM vAcaM pravadantyavipazcitaH | vedavAdaratAH pArtha nAnyadastIti vAdinaH ||2-42||
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||
kAmAtmAnaH svargaparA janmakarmaphalapradAm | kriyAvizeSabahulAM bhogaizvaryagatiM prati ||2-43||
kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43||
bhogaizvaryaprasaktAnAM tayApahRtacetasAm | vyavasAyAtmikA buddhiH samAdhau na vidhIyate ||2-44||
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||
traiguNyaviSayA vedA nistraiguNyo bhavArjuna | nirdvandvo nityasattvastho niryogakSema AtmavAn ||2-45||
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45||
yAvAnartha udapAne sarvataH samplutodake | tAvAnsarveSu vedeSu brAhmaNasya vijAnataH ||2-46||
yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||
karmaNyevAdhikAraste mA phaleSu kadAcana | mA karmaphalaheturbhUrmA te saGgo'stvakarmaNi ||2-47||
karmaṇyevādhikāraste mā phaleṣu kadācana . mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47||
yogasthaH kuru karmANi saGgaM tyaktvA dhanaJjaya | siddhyasiddhyoH samo bhUtvA samatvaM yoga ucyate ||2-48||
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||
dUreNa hyavaraM karma buddhiyogAddhanaJjaya | buddhau zaraNamanviccha kRpaNAH phalahetavaH ||2-49||
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49||
buddhiyukto jahAtIha ubhe sukRtaduSkRte | tasmAdyogAya yujyasva yogaH karmasu kauzalam ||2-50||
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte . tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50||
karmajaM buddhiyuktA hi phalaM tyaktvA manISiNaH | janmabandhavinirmuktAH padaM gacchantyanAmayam ||2-51||
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51||
yadA te mohakalilaM buddhirvyatitariSyati | tadA gantAsi nirvedaM zrotavyasya zrutasya ca ||2-52||
yadā te mohakalilaṃ buddhirvyatitariṣyati . tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52||
zrutivipratipannA te yadA sthAsyati nizcalA | samAdhAvacalA buddhistadA yogamavApsyasi ||2-53||
śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi ||2-53||
arjuna uvAca | sthitaprajJasya kA bhASA samAdhisthasya kezava | sthitadhIH kiM prabhASeta kimAsIta vrajeta kim ||2-54||
arjuna uvāca . sthitaprajñasya kā bhāṣā samādhisthasya keśava . sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54||
zrIbhagavAnuvAca | prajahAti yadA kAmAnsarvAnpArtha manogatAn | AtmanyevAtmanA tuSTaH sthitaprajJastadocyate ||2-55||
śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||
duHkheSvanudvignamanAH sukheSu vigataspRhaH | vItarAgabhayakrodhaH sthitadhIrmunirucyate ||2-56||
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56||
yaH sarvatrAnabhisnehastattatprApya zubhAzubham | nAbhinandati na dveSTi tasya prajJA pratiSThitA ||2-57||
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||
yadA saMharate cAyaM kUrmo'GgAnIva sarvazaH | indriyANIndriyArthebhyastasya prajJA pratiSThitA ||2-58||
yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||
viSayA vinivartante nirAhArasya dehinaH | rasavarjaM raso'pyasya paraM dRSTvA nivartate ||2-59||
viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59||
yatato hyapi kaunteya puruSasya vipazcitaH | indriyANi pramAthIni haranti prasabhaM manaH ||2-60||
yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60||
tAni sarvANi saMyamya yukta AsIta matparaH | vaze hi yasyendriyANi tasya prajJA pratiSThitA ||2-61||
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61||
dhyAyato viSayAnpuMsaH saGgasteSUpajAyate | saGgAtsaJjAyate kAmaH kAmAtkrodho'bhijAyate ||2-62||
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||
krodhAdbhavati sammohaH sammohAtsmRtivibhramaH | smRtibhraMzAd buddhinAzo buddhinAzAtpraNazyati ||2-63||
krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ . smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63||
rAgadveSavimuktaistu viSayAnindriyaizcaran | (or viyuktaistu) AtmavazyairvidheyAtmA prasAdamadhigacchati ||2-64||
rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||
prasAde sarvaduHkhAnAM hAnirasyopajAyate | prasannacetaso hyAzu buddhiH paryavatiSThate ||2-65||
prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||
nAsti buddhirayuktasya na cAyuktasya bhAvanA | na cAbhAvayataH zAntirazAntasya kutaH sukham ||2-66||
nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||
indriyANAM hi caratAM yanmano'nuvidhIyate | tadasya harati prajJAM vAyurnAvamivAmbhasi ||2-67||
indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67||
tasmAdyasya mahAbAho nigRhItAni sarvazaH | indriyANIndriyArthebhyastasya prajJA pratiSThitA ||2-68||
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||
yA nizA sarvabhUtAnAM tasyAM jAgarti saMyamI | yasyAM jAgrati bhUtAni sA nizA pazyato muneH ||2-69||
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||
ApUryamANamacalapratiSThaM samudramApaH pravizanti yadvat | tadvatkAmA yaM pravizanti sarve sa zAntimApnoti na kAmakAmI ||2-70||
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||
vihAya kAmAnyaH sarvAnpumAMzcarati niHspRhaH | nirmamo nirahaGkAraH sa zAntimadhigacchati ||2-71||
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||
eSA brAhmI sthitiH pArtha nainAM prApya vimuhyati | sthitvAsyAmantakAle'pi brahmanirvANamRcchati ||2-72||
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde sAGkhyayogo nAma dvitIyo'dhyAyaH ||2||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogo nāma dvitīyo.adhyāyaḥ ||2-73||