Capítulo 11, Slok 38
Text
tvamAdidevaH puruSaH purANas- tvamasya vizvasya paraM nidhAnam | vettAsi vedyaM ca paraM ca dhAma tvayA tataM vizvamanantarUpa ||11-38||
Transliteration
tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||
Meanings
11.38 (a) You are the Primal God and the Ancient Person. You are the Supreme resting place of the universe৷৷. (b)৷৷.You are the knower and that which must be known, and the Supreme abode. By You, O infinite of form, is this universe pervaded. - Adi