Language
© 2025 natured.in

Capítulo 18, Slok 47

Text

zreyAnsvadharmo viguNaH paradharmAtsvanuSThitAt | svabhAvaniyataM karma kurvannApnoti kilbiSam ||18-47||

Transliteration

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||

Meanings

18.47 Better is one's own duty, though ill done, than the duty of another, though well-performed৷৷৷৷৷৷ When one does the duty ordained by his own nature, he incurs no stain. - Adi