Language
© 2025 natured.in

Capítulo 9, Slok 1

Text

zrIbhagavAnuvAca | idaM tu te guhyatamaM pravakSyAmyanasUyave | jJAnaM vijJAnasahitaM yajjJAtvA mokSyase'zubhAt ||9-1||

Transliteration

śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||

Meanings

9.1 The Lord said I shall declare to you, who does not cavil, this most mysterious knowledge together with special knowledge, knowing which you would be freed from evil. - Adi