Language
© 2025 natured.in

Chapitre 14, Slok 10

Text

rajastamazcAbhibhUya sattvaM bhavati bhArata | rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA ||14-10||

Transliteration

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Meanings

14.10 Prevailing over Rajas and Tamas, Sattva preponderates, O Arjuna. Prevailing over Tamas and Sattva, Rajas preponderates. Prevailing over Rajas and Sattva, Tamas preponderates. - Adi