Language
© 2025 natured.in

Chapitre 16, Slok 4

Text

dambho darpo'bhimAnazca krodhaH pAruSyameva ca | ajJAnaM cAbhijAtasya pArtha sampadamAsurIm ||16-4||

Transliteration

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

Meanings

16.4 Pomposity, arrogance, self-conceit, wrath, rudeness and ignorance - these, O Arjuna, belong to him who is born to a demoniac destiny. - Adi