Language
© 2025 natured.in

Chapitre 18, Slok 11

Text

na hi dehabhRtA zakyaM tyaktuM karmANyazeSataH | yastu karmaphalatyAgI sa tyAgItyabhidhIyate ||18-11||

Transliteration

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||

Meanings

18.11 For, it is impossible for one who bears a body to abandon actions entirely. But he who gives up the fruits of works, is called the abandoner. - Adi