Language
© 2025 natured.in

Chapitre 18, Slok 28

Text

ayuktaH prAkRtaH stabdhaH zaTho naiSkRtiko'lasaH | viSAdI dIrghasUtrI ca kartA tAmasa ucyate ||18-28||

Transliteration

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

Meanings

18.28 That doer is said to be Tamasika who is unalified, unrefined, stubborn, depraved, dishonest, indolent, despondent and dilatory. - Adi