Chapitre 2, Slok 18
Text
antavanta ime dehA nityasyoktAH zarIriNaH | anAzino'prameyasya tasmAdyudhyasva bhArata ||2-18||
Transliteration
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||
Meanings
2.18 These bodiesof the Jiva (the embodied self) are said to have an end while the Jiva itself is eternal, indestructible and incomprehensibel. Therefore, fight O Bharata (Arjuna). - Adi