Language
© 2025 natured.in

Chapitre 6, Slok 12

Text

tatraikAgraM manaH kRtvA yatacittendriyakriyaH | upavizyAsane yuJjyAdyogamAtmavizuddhaye ||6-12||

Transliteration

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||

Meanings

6.12 There, sitting on the seat, with the mind concentrated and holding the mind and senses in check, he should practise Yoga for the purification of the self. - Adi