Chapitre 9, Slok 2
Text
rAjavidyA rAjaguhyaM pavitramidamuttamam | pratyakSAvagamaM dharmyaM susukhaM kartumavyayam ||9-2||
Transliteration
rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||
Meanings
9.2 This is the royal science, royal mystery, the supreme purifier, It is realised by direct experience. It is in accord with Dharma, it is pleasant to practise and is abiding. - Adi