अध्याय 11, Slok 22
Text
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||११-२२||
Transliteration
rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||
Meanings
11.22 The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas, the Asvins, the Maruts and the manes, and the hosts of Gandharvas, Yaksas, Asuras, and Siddhas - all gaze upon You in amazement. - Adi