अध्याय 14, Slok 12
Text
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||
Transliteration
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||
Meanings
14.12 Greed, activity, undertaking of work, unrest and longing - these arise, O Arjuna, when Rajas prevails. - Adi