अध्याय 15, Slok 10
Text
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५-१०||
Transliteration
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam . vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||15-10||
Meanings
15.10 The deluded do not perceive It (i.e., the self) conjoined with the Gunas when departing or staying or experiencing. They who have the eye of knowledge see It. - Adi