अध्याय 15, Slok 18
Text
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५-१८||
Transliteration
yasmātkṣaramatīto.ahamakṣarādapi cottamaḥ . ato.asmi loke vedeca prathitaḥ puruṣottamaḥ ||15-18||
Meanings
15.18 Because I transcend the perishable Person and am also higher than the imperishable person, therefore I am styled in the Smrti and the Veda as the Supreme Person (Purusotama). - Adi