अध्याय 16, Slok 17
Text
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः | यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||
Transliteration
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||
Meanings
16.17 Self-conceited, self-sufficient, possessed of the intoxication of wealth and pride, they perform sacrifices in name only, with ostentation and not according to the injunctions of the Sastras. - Adi