अध्याय 17, Slok 2

Text

श्रीभगवानुवाच | त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

Transliteration

śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||

Meanings

17.2 The Lord said Threefold is the faith of embodied beings, born of their own nature, constituted of Sattva, Rajas and Tamas. Listen now about it. - Adi