章 2, Slok 29
Text
Azcaryavatpazyati kazcidena- mAzcaryavadvadati tathaiva cAnyaH | AzcaryavaccainamanyaH zRNoti zrutvApyenaM veda na caiva kazcit ||2-29||
Transliteration
āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||
Meanings
2.29 One looks upon This (self) as a wonder; likewise another speaks of It as a wonder; still another hears of It as a wonder; and even after hearing of It, one knows It not. - Adi