장 11, Slok 46
Text
kirITinaM gadinaM cakrahastaM icchAmi tvAM draSTumahaM tathaiva | tenaiva rUpeNa caturbhujena sahasrabAho bhava vizvamUrte ||11-46||
Transliteration
kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||
Meanings
11.46 I wish to see You ever as before, with crown and with mace and discus in hand. Assume again that four-armed shape, O Thou the thosand armed, of Universal Form! - Adi