장 13, Slok 19
Text
iti kSetraM tathA jJAnaM jJeyaM coktaM samAsataH | madbhakta etadvijJAya madbhAvAyopapadyate ||13-19||
Transliteration
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||
Meanings
13.19 Thus the Ksetra, knowledge and the object of knowledge have been briefly set forth. On knowing this, My devotee becomes fit to attain My state of being. - Adi