Language
© 2025 natured.in

15, Slok 3

Text

na rUpamasyeha tathopalabhyate nAnto na cAdirna ca sampratiSThA | azvatthamenaM suvirUDhamUlaM asaGgazastreNa dRDhena chittvA ||15-3||

Transliteration

na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||

Meanings

15.3 Its form as such is not perceived here, nor its end, nor its beginning, nor its support. Having cut off this firm-rooted Asvattha with the strong axe of detachment৷৷. - Adi