장 17, Slok 11
Text
aphalAGkSibhiryajJo vidhidRSTo ya ijyate | yaSTavyameveti manaH samAdhAya sa sAttvikaH ||17-11||
Transliteration
aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||
Meanings
17.11 The sacrifice (worship) marked by Sattva is what is offered by those desiring no fruit, and having the conviction that it should be performed as enjoined in the Sastras. - Adi