Language
© 2025 natured.in

2, Slok 55

Text

zrIbhagavAnuvAca | prajahAti yadA kAmAnsarvAnpArtha manogatAn | AtmanyevAtmanA tuSTaH sthitaprajJastadocyate ||2-55||

Transliteration

śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||

Meanings

2.55 The Lord said When a man renounces all the desires of the mind, O Arjuna, when he is satisfied in himself with himself, then he is said to be of firm wisdom. - Adi