प्रकरण 1, Slok 15

Text

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१-१५||

Transliteration

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

Meanings

1.15 Sri Krsna blew his conch, Pancajanya, Arjuna his Devadatta and Bhima of terrible deeds his great conch Paundra. - Adi