प्रकरण 10, Slok 4
Text
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवोऽभावो भयं चाभयमेव च ||१०-४||
Transliteration
buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||
Meanings
10.4 Intelligence, knowledge, non-delusion, forbearance truth, restraint, self-control, pleasure, pain, exaltation depression, fear and fearlessness; - Adi