प्रकरण 13, Slok 15

Text

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

Transliteration

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

Meanings

13.15 Shining by the functions of the senses, and yet devoid of the senses, detached and yet supporting all, devoid of Gunas and yet experiencing the Gunas; - Adi