प्रकरण 13, Slok 33

Text

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३||

Transliteration

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||

Meanings

13.33 As the all-pervading etther is not tainted because of its subtlety, even so, the self abiding in the body everywhere, is not tainted. - Adi