प्रकरण 13, Slok 8
Text
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||
Transliteration
amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||
Meanings
13.8 Modesty, absence of ostentation, non-injury, patience, sincerity, service of the preceptor, purity, firmness and self-restraint; - Adi