प्रकरण 14, Slok 10

Text

रजस्तमश्चाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१४-१०||

Transliteration

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Meanings

14.10 Prevailing over Rajas and Tamas, Sattva preponderates, O Arjuna. Prevailing over Tamas and Sattva, Rajas preponderates. Prevailing over Rajas and Sattva, Tamas preponderates. - Adi