प्रकरण 14, Slok 12

Text

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||

Transliteration

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

Meanings

14.12 Greed, activity, undertaking of work, unrest and longing - these arise, O Arjuna, when Rajas prevails. - Adi