प्रकरण 14, Slok 17

Text

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

Transliteration

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

Meanings

14.17 From the Sattva arises knowledge, and from Rajas greed, from Tamas arise negligence and delusion, and, indeed ignorance. - Adi