प्रकरण 17, Slok 23
Text
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||१७-२३||
Transliteration
OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||
Meanings
17.23 Om, Tat, Sat - thus Brahman is denoted by this threefold expression. Associated with these, Brahmanas, the Vedas and sacrifices were ordained in the past. - Adi