प्रकरण 18, Slok 34

Text

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||१८-३४||

Transliteration

yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||

Meanings

18.34 That Dhrti, O Arjuna, by which one, who is desirous of fruits, longs for them with intense attachment, and holds fast to duty, desire and wealth - that Dhrti is Rajasika. - Adi