प्रकरण 18, Slok 6
Text
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||१८-६||
Transliteration
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||
Meanings
18.6 It is My decided and final view that even these acts should be done, O Arjuna, with relinishment of attachment and the fruits thereof. - Adi